Thursday 26 March 2020

Sanskrit subhashita on Friendship

रे रे चातक ! सावधानमनसा मित्र क्षणं श्रूयतां
अम्भोदा बहवो वसन्ति गगने सर्वेऽपि नैकादृशाः ।
केचित् वृष्टिभिरार्द्रयन्ति धरणीं गर्जन्ति केचिद्वृथा
यं यं पश्यसि तस्य तस्य पुरतो मा ब्ऱूहि दीनं वचः ॥


O chatak, my friend, listen for a moment with an alert mind. there are many
clouds in the sky, not all of them are alike. Some wet the earth by their
showers, whereas some just roar. Dont beg pitifully in front of each and
every one you come across !


प्रिय मित्राणि ।
कल्पद्रुमः कल्पितमेव सूत् सा कामधुक् कामितमेव दोग्धि  ।
चिन्तामणिश्चिन्तितमेव दत्ते सतां तु संगः सकलम् प्रसूते । ॥

सन्धि विग्रह
कल्प द्रुमः कल्पितं एव सूते सा कामधुक् कामितं एव दोग्धि ।
चिन्तामणिः चिन्तितं एव दत्ते सतां तु संगः सकलं प्रसूते ॥


shabdArtha
 कल्प द्रुम  =  kalpa vRikSha : the tree that will give you anything you
can
imagine
 कल्पित  =  imagined
 सू  =  to produce
 कामधुक्  =  kAmadhenu : the cow who can milk out anything you wish
 कामित  =  something one has wished for
 दोग्धि  =  milks (from duh : to milk )
 चिन्तामणि  =  the gem that gives you anything you can think about
 चिन्तित  =  something one has thought about
 दा  =  to give
 सत्  =  the good men
 संग  =  company
 सकल  =  everything
bhAvArtha
The kalpavRikSha produces only what you can imagine, The kAmadhenu milks
only what you want. The chintAmaNi give you only what you have thought
about. However good company produces everything. (Its benefits are not
limited by your thoughts desires or imagination)

जीविते यस्य जीवन्ति लोके मित्राणि बान्धवाः ।
सफलं जीवितं तस्य को न स्वार्थाय जीवति ॥

शब्दार्थ

 जीवित  =  life
 जीव्  =  to live
 लोक  =  this world
 मित्र  =  friend
 बान्धव  =  relative
 सफल  =  fruitful
 स्वार्थ  =  one's own ends

भावार्थ

In this world, Only that man, because of whom
friends and relatives are able to live, has lived (in the true sense of the
word). Otherwise, who in this world does not live solely to meet one's own
ends ?

त्यजन्ति मित्राणि धनैर्विहीनं दाराश्च पुत्राश्च सुहृज्जनाश्च ।
तं अर्थवन्तं पुनराश्रयन्ति अर्थो हि लोके पुरुषस्य बन्धुः ॥

सन्धि विग्रह
त्यजन्ति मित्राणि धनैः विहीनं दाराः च पुत्राः च सुहृद् जनाः च ।
तं अर्थवन्तं पुनः आश्रयन्ति अर्थः हि लोके पुरुषस्य बन्धुः ॥

शब्दार्थ

 त्यज्  =  to leave
 मित्र  =  friend
 धन  =  money
 विहीन  =  bereft of
 दारा  =  wife
 सुःऋद्  =  affectionate
 अर्थवान्  =  one with money
 आ+श्रि  =  to take refuge in
 लोक  =  world
 पुरुष  =  man
 बन्धु  =  brother

भावार्थ

Friends leave the man without money, so do wives, sons and other
affectionate people. They all come back after the man is again wealthy : Wealth
is the only real brother of man in this world.

लालयेत् पंच वर्षाणि दश वर्षाणि ताडयेत् ।
प्राप्ते तु षोडशे वर्शे पुत्रे मित्रवद् आचरेत् ॥

शब्दार्थ

 लाल्  =  to  pamper
 पंच  =  five
 वर्ष  =  year
 दश  =  ten
 तड्  =  to hit
 प्राप्त्  =  reached
 षोडश  =  sixteen
 पुत्र  =  son
 मित्र  =  friend
 आ+चर्  =  to behave, interact

भावार्थ

One should pamper one's son for five years then discipline him for
ten years. However once he reaches the age of sixteen one should treat him
as a friend

आपदि मित्र परीक्षा शूर परीक्षा रण अंगणे भवति ।
विनये वंश परीक्षा शील परीक्षा धन क्षये भवति ॥

सन्धि विग्रह
 Apad  =  चलमित्य्
 mitra  =  फ़्रिएन्द्
 parIkShA  =  तेस्त्
 shUra  =  वलिअन्त्
 raNa  =  बत्त्ले
 a.ngaNa  =  फ़िएल्द्
 vinaya  =  हुमिलित्य्
 va.nsha  =  फ़मिल्य्
 shIla  =  चरच्तेर्
 dhana  =  मोनेय्
 kShaya  =  लोस्स्, वेअकेनिन्ग्, स्चरिचित्य्
शब्दार्थ

A  friend's test is in calamity, the test of a valiant person is on
the battlefield. The test of a family is in its' humility and the test
of one's character is in poverty.

1 comment:

  1. The Emperor Casino - Shootercasino
    Play for Fun! 1xbet Casino Games at 메리트 카지노 쿠폰 The Emperor Casino. Get an Exclusive 25 Free 제왕카지노 Spins on Starburst and 50 Free Spins on Crazy 7s with no deposit.

    ReplyDelete