Thursday 26 March 2020

Sanskrit subhashit on Guru

गुरुशुश्रूशया विद्या पुष्कलेन धनेन वा ।
अथ वा विद्यया विद्या चतुर्थो न उपलभ्यते   ॥


shabdArtha
 गुरु  =  teacher
 शुश्रूशा  =  service
 विद्या  =  knowledge
 पुश्कल  =  a lot
 धन  =  money
 चतुर्थ  =  fourth
 उप + लभ्  =  to obtain
bhAvArtha
Knowledge (is  acquired) by serving the teacher, or by a lot of money
or by (exchange of) knowledge. A fourth (path) is not available


गुरुर्बन्धुरबन्धूनां गुरुश्चक्षुरचक्षुषाम् ।
गुरुः पिता च माता च सर्वेषां न्यायवर्तिनाम् ॥

सन्धि विग्रह
गुरुः बन्धुः अबन्धूनां गुरुः चक्षुः अचक्षुषाम् ।
गुरुः पिता च माता च सर्वेषां न्यायवर्तिनाम् ॥

शब्दार्थ

 गुरु  =  preceptor
 बन्धु  =  brother / kin
 अबन्धु  =  one who does not have any brothers / kinmen
 चक्षुस्  =  eye
 अचक्षुस्  =  one without an eye
 पितृ  =  father
 मातृ  =  mother
 सर्व  =  everyone
 न्याय  =  justice
 वर्तिन्  =  one who lives / behaves

भावार्थ

The teacher is the brother to those who dont have any kinmen, the
teacher is an eye through which the blind can see. The teacher is a father
and mother to everyone who lives on the path of justice.

No comments:

Post a Comment